B 27-3 Pārameśvarīmatatantra

Manuscript culture infobox

Filmed in: B 27/3
Title: Pārameśvarīmatatantra
Dimensions: 32 x 4.5 cm x 84 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/364
Remarks:


Reel No. B 27/3

Inventory No. 49519

Title Pārameśvarīmatatantra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 32.0 x 4.0 cm

Binding Hole(s) 1, in the center-left, and 1, in the center-right

Folios 88

Lines per Folio 5

Foliation letter in the middle of the left-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/364

Manuscript Features

Excerpts

«Beginning»

❖ oṁ namaḥ śrīmahābhairavāya ||

śrīdevy uvāca ||

śrutaṃ deva mayā sarvaṃ tvatprasādābadhāritaṃ |

adhunā śrotum icchāmi pāraṃparyakramāgataṃ |

kathaṃ merusamutpannaṃ uddhāraṃ tasya kīdṛśaṃ |

santānaṃ kīdṛśaṃ deva yatrotpannaṃ carācaram |

ṣaḍvidhaṇ ca kulā(mnā)yaṃ yo(cā)nyāsena saṃyutam |

mantramudrāś ca vidyāś ca anekā kāravismayaṃ |

kathaṃ kena prakāreṇa merumadhye vyavasthitaṃ |

vāgīśvarī mahāmāyā cāmuṇḍā kulanāyikā || | (fol. 1v1–3)


«End»

sādhitā yamadūtī ca goyatnena hutena tu |

padam mahiṣadaṇḍañ ca labhate nātra saṃśayaḥ |

vaiṣṇavīñ ca vilāsena nṛmān(!)saṃ ghṛtasaṃyutam |

aṣṭādaśa sahasreṇa rākṣasīṃ vidhim āpnuyāt |

māyāprapañcarūpāṇi kurute sādakeśvaraḥ |

viparītaprayogena yā dūtī paścime sthitāḥ |

matsyamān(!)sasya homena sahasreṇa varānane ||

sarvā kṛṣṭi vijānīyāl labhate nātra saṃśayaḥ |

indrāṇī vāyudig bhāge gavāṃ kṣīreṇa saṃyutam |

homayet mṛgamān(!)sañ ca sa (fol. 88v3–5)


«Colophon»

Microfilm Details

Reel No. B 27/3

Date of Filming 28-09-1970

Exposures 91

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 20-01-2014

Bibliography