B 27-3 Pārameśvarīmatatantra
Manuscript culture infobox
Filmed in: B 27/3
Title: Pārameśvarīmatatantra
Dimensions: 32 x 4.5 cm x 84 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/364
Remarks:
Reel No. B 27/3
Inventory No. 49519
Title Pārameśvarīmatatantra
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 32.0 x 4.0 cm
Binding Hole(s) 1, in the center-left, and 1, in the center-right
Folios 88
Lines per Folio 5
Foliation letter in the middle of the left-hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/364
Manuscript Features
Excerpts
«Beginning»
❖ oṁ namaḥ śrīmahābhairavāya ||
śrīdevy uvāca ||
śrutaṃ deva mayā sarvaṃ tvatprasādābadhāritaṃ |
adhunā śrotum icchāmi pāraṃparyakramāgataṃ |
kathaṃ merusamutpannaṃ uddhāraṃ tasya kīdṛśaṃ |
santānaṃ kīdṛśaṃ deva yatrotpannaṃ carācaram |
ṣaḍvidhaṇ ca kulā(mnā)yaṃ yo(cā)nyāsena saṃyutam |
mantramudrāś ca vidyāś ca anekā kāravismayaṃ |
kathaṃ kena prakāreṇa merumadhye vyavasthitaṃ |
vāgīśvarī mahāmāyā cāmuṇḍā kulanāyikā || | (fol. 1v1–3)
«End»
sādhitā yamadūtī ca goyatnena hutena tu |
padam mahiṣadaṇḍañ ca labhate nātra saṃśayaḥ |
vaiṣṇavīñ ca vilāsena nṛmān(!)saṃ ghṛtasaṃyutam |
aṣṭādaśa sahasreṇa rākṣasīṃ vidhim āpnuyāt |
māyāprapañcarūpāṇi kurute sādakeśvaraḥ |
viparītaprayogena yā dūtī paścime sthitāḥ |
matsyamān(!)sasya homena sahasreṇa varānane ||
sarvā kṛṣṭi vijānīyāl labhate nātra saṃśayaḥ |
indrāṇī vāyudig bhāge gavāṃ kṣīreṇa saṃyutam |
homayet mṛgamān(!)sañ ca sa (fol. 88v3–5)
«Colophon»
Microfilm Details
Reel No. B 27/3
Date of Filming 28-09-1970
Exposures 91
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by DS
Date 20-01-2014
Bibliography